Original

अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥ २७ ॥

Segmented

अहिते हित-सञ्ज्ञः त्वम् अध्रुवे ध्रुव-संज्ञकः अनर्थे च अर्थ-सञ्ज्ञः त्वम् किमर्थम् न अवबुध्यसे

Analysis

Word Lemma Parse
अहिते अहित pos=a,g=n,c=7,n=s
हित हित pos=a,comp=y
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अध्रुवे अध्रुव pos=a,g=n,c=7,n=s
ध्रुव ध्रुव pos=a,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s
अनर्थे अनर्थ pos=a,g=n,c=7,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat