Original

तत्र मृत्युजरादुःखैः सततं समभिद्रुतः ।संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥ २६ ॥

Segmented

तत्र मृत्यु-जरा-दुःखैः सततम् समभिद्रुतः संसारे पच्यते जन्तुः तत् कथम् न अवबुध्यसे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मृत्यु मृत्यु pos=n,comp=y
जरा जरा pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
सततम् सततम् pos=i
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part
संसारे संसार pos=n,g=m,c=7,n=s
पच्यते पच् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat