Original

द्वंद्वारामेषु भूतेषु य एको रमते मुनिः ।विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥ २४ ॥

Segmented

द्वन्द्व-आरामेषु भूतेषु य एको रमते मुनिः विद्धि प्रज्ञान-तृप्तम् तम् ज्ञान-तृप्तः न शोचति

Analysis

Word Lemma Parse
द्वन्द्व द्वंद्व pos=n,comp=y
आरामेषु आराम pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
यद् pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
मुनिः मुनि pos=n,g=m,c=1,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
प्रज्ञान प्रज्ञान pos=n,comp=y
तृप्तम् तृप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat