Original

गुणसङ्गेष्वनासक्त एकचर्यारतः सदा ।ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥ २३ ॥

Segmented

गुण-सङ्गेषु अनासक्तः एक-चर्या-रतः सदा

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
सङ्गेषु सङ्ग pos=n,g=m,c=7,n=p
अनासक्तः अनासक्त pos=a,g=m,c=1,n=s
एक एक pos=n,comp=y
चर्या चर्या pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i