Original

तपोनित्येन दान्तेन मुनिना संयतात्मना ।अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ २२ ॥

Segmented

तपः-नित्येन दान्तेन मुनिना संयत-आत्मना अजितम् जेतु-कामेन भाव्यम् सङ्गेषु असङ्गिना

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
नित्येन नित्य pos=a,g=m,c=3,n=s
दान्तेन दम् pos=va,g=m,c=3,n=s,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
संयत संयम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अजितम् अजित pos=a,g=n,c=1,n=s
जेतु जेतु pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
सङ्गेषु सङ्ग pos=n,g=m,c=7,n=p
असङ्गिना असङ्गिन् pos=a,g=m,c=3,n=s