Original

देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् ।अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् ॥ २ ॥

Segmented

देव-ऋषिम् तु शुको दृष्ट्वा नारदम् समुपस्थितम् अर्घ्य-पूर्वेण विधिना वेद-उक्तेन अभ्यपूजयत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तु तु pos=i
शुको शुक pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
नारदम् नारद pos=n,g=m,c=2,n=s
समुपस्थितम् समुपस्था pos=va,g=m,c=2,n=s,f=part
अर्घ्य अर्घ्य pos=n,comp=y
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वेद वेद pos=n,comp=y
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
अभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan