Original

आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् ।एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥ १९ ॥

Segmented

आकिंचन्यम् सु सन्तोषः निराशीष्ट्वम् अचापलम् एतद् आहुः परम् श्रेय आत्म-ज्ञस्य जित-आत्मनः

Analysis

Word Lemma Parse
आकिंचन्यम् आकिंचन्य pos=n,g=n,c=1,n=s
सु सु pos=i
सन्तोषः संतोष pos=n,g=m,c=1,n=s
निराशीष्ट्वम् निराशीष्ट्व pos=n,g=n,c=1,n=s
अचापलम् अचापल pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=n,c=2,n=s
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
जित जि pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s