Original

न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥ १८ ॥

Segmented

न हिंस्यात् सर्व-भूतानि मैत्रायण-गतः चरेत् न इदम् जन्म समासाद्य वैरम् कुर्वीत केनचित्

Analysis

Word Lemma Parse
pos=i
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
मैत्रायण मैत्रायण pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
वैरम् वैर pos=n,g=n,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
केनचित् कश्चित् pos=n,g=m,c=3,n=s