Original

अदर्शनमसंस्पर्शस्तथासंभाषणं सदा ।यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥ १७ ॥

Segmented

अदर्शनम् असंस्पर्शः तथा असंभाषणम् सदा यस्य भूतैः सह मुने स श्रेयो विन्दते परम्

Analysis

Word Lemma Parse
अदर्शनम् अदर्शन pos=n,g=n,c=1,n=s
असंस्पर्शः असंस्पर्श pos=n,g=m,c=1,n=s
तथा तथा pos=i
असंभाषणम् असंभाषण pos=n,g=n,c=1,n=s
सदा सदा pos=i
यस्य यद् pos=n,g=m,c=6,n=s
भूतैः भूत pos=n,g=n,c=3,n=p
सह सह pos=i
मुने मुनि pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=2,n=s