Original

आत्मभूतैरतद्भूतः सह चैव विनैव च ।स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥ १६ ॥

Segmented

आत्म-भूतैः अतद्भूतः सह च एव विना एव च स विमुक्तः परम् श्रेयो नचिरेण अधिगच्छति

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
भूतैः भू pos=va,g=n,c=3,n=p,f=part
अतद्भूतः अतद्भूत pos=a,g=m,c=1,n=s
सह सह pos=i
pos=i
एव एव pos=i
विना विना pos=i
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
नचिरेण नचिरेण pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat