Original

सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः ।येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥ १४ ॥

Segmented

सर्व-आरम्भ-फल-त्यागी निराशीः येन सर्वम् परित्यक्तम् स विद्वान् स च पण्डितः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आरम्भ आरम्भ pos=n,comp=y
फल फल pos=n,comp=y
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
निराशीः निष्परिग्रह pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
परित्यक्तम् परित्यज् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s