Original

सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥ १३ ॥

Segmented

सत्यस्य वचनम् श्रेयः सत्याद् अपि हितम् भवेत् यद् भूत-हितम् अत्यन्तम् एतत् सत्यम् मतम् मम

Analysis

Word Lemma Parse
सत्यस्य सत्य pos=n,g=n,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
सत्याद् सत्य pos=n,g=n,c=5,n=s
अपि अपि pos=i
हितम् हित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
हितम् हित pos=n,g=n,c=1,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s