Original

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥ १२ ॥

Segmented

आनृशंस्यम् परो धर्मः क्षमा च परमम् बलम् आत्म-ज्ञानम् परम् ज्ञानम् न सत्याद् विद्यते परम्

Analysis

Word Lemma Parse
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
परमम् परम pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s