Original

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् ।विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ ११ ॥

Segmented

नित्यम् क्रोधात् तपो रक्षेत् श्रियम् रक्षेत मत्सरात् विद्याम् मान-अवमानाभ्याम् आत्मानम् तु प्रमादतः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तपो तपस् pos=n,g=n,c=2,n=s
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
श्रियम् श्री pos=n,g=f,c=2,n=s
रक्षेत रक्ष् pos=v,p=3,n=s,l=vidhilin
मत्सरात् मत्सर pos=n,g=m,c=5,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
मान मान pos=n,comp=y
अवमानाभ्याम् अवमान pos=n,g=m,c=5,n=d
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तु तु pos=i
प्रमादतः प्रमाद pos=n,g=m,c=5,n=s