Original

सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ १० ॥

Segmented

सर्व-उपायेन कामस्य क्रोधस्य च विनिग्रहः कार्यः श्रेयः-अर्थिना तौ हि श्रेयः-घात-अर्थम् उद्यतौ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायेन उपाय pos=n,g=m,c=3,n=s
कामस्य काम pos=n,g=m,c=6,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
pos=i
विनिग्रहः विनिग्रह pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
श्रेयः श्रेयस् pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
हि हि pos=i
श्रेयः श्रेयस् pos=n,comp=y
घात घात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतौ उद्यम् pos=va,g=m,c=1,n=d,f=part