Original

भीष्म उवाच ।एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् ।शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् ॥ १ ॥

Segmented

भीष्म उवाच एतस्मिन्न् अन्तरे शून्ये नारदः समुपागमत् शुकम् स्वाध्याय-निरतम् वेद-अर्थान् वक्तुम् ईप्सितान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
नारदः नारद pos=n,g=m,c=1,n=s
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun
शुकम् शुक pos=n,g=m,c=2,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतम् निरम् pos=va,g=m,c=2,n=s,f=part
वेद वेद pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
वक्तुम् वच् pos=vi
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part