Original

पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः ।याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥ ९ ॥

Segmented

पूज्यमाना द्विजैः नित्यम् मोदमाना गृहे रताः याजन-अध्यापन-रताः श्रीमन्तो लोक-विश्रुताः

Analysis

Word Lemma Parse
पूज्यमाना पूजय् pos=va,g=m,c=1,n=p,f=part
द्विजैः द्विज pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
मोदमाना मुद् pos=va,g=m,c=1,n=p,f=part
गृहे गृह pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
याजन याजन pos=n,comp=y
अध्यापन अध्यापन pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
श्रीमन्तो श्रीमत् pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part