Original

अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् ।संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥ ८ ॥

Segmented

अवतीर्य महीम् ते ऽथ चातुर्होत्रम् अकल्पयन् संयाजयन्तो विप्रान् च राजन्यान् च विशः तथा

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
महीम् मही pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
चातुर्होत्रम् चातुर्होत्र pos=n,g=n,c=2,n=s
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan
संयाजयन्तो संयाजय् pos=va,g=m,c=1,n=p,f=part
विप्रान् विप्र pos=n,g=m,c=2,n=p
pos=i
राजन्यान् राजन्य pos=n,g=m,c=2,n=p
pos=i
विशः विश् pos=n,g=f,c=2,n=p
तथा तथा pos=i