Original

तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना ।जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च ॥ ७ ॥

Segmented

ते अनुज्ञाताः ततस् सर्वे गुरुणा सत्य-वादिना जग्मुः प्रदक्षिणम् कृत्वा व्यासम् मूर्ध्ना अभिवाद्य च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गुरुणा गुरु pos=n,g=m,c=3,n=s
सत्य सत्य pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
व्यासम् व्यास pos=n,g=m,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i