Original

एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा ॥ ५७ ॥

Segmented

एतावद् उक्त्वा वचनम् पराशर-सुतः प्रभुः उक्त्वा पुत्रम् अधीष्व इति व्योमगङ्गाम् अयात् तदा

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
पराशर पराशर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
उक्त्वा वच् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अधीष्व अधी pos=v,p=2,n=s,l=lot
इति इति pos=i
व्योमगङ्गाम् व्योमगङ्गा pos=n,g=f,c=2,n=s
अयात् या pos=v,p=3,n=s,l=lun
तदा तदा pos=i