Original

तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति ।वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥ ५६ ॥

Segmented

तस्माद् ब्रह्म-विदः ब्रह्म न अधीयन्ते वायोः वायु-भयम् हि उक्तम् ब्रह्म तत् पीडितम् भवेत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
अधीयन्ते अधी pos=v,p=3,n=p,l=lat
वायोः वायु pos=n,g=m,c=6,n=s
वायु वायु pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
हि हि pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin