Original

विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ।सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥ ५५ ॥

Segmented

विष्णोः निःश्वास-वातः ऽयम् यदा वेग-समीरितः सहसा उदीर्यते तात जगत् प्रव्यथते तदा

Analysis

Word Lemma Parse
विष्णोः विष्णु pos=n,g=m,c=6,n=s
निःश्वास निःश्वास pos=n,comp=y
वातः वात pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यदा यदा pos=i
वेग वेग pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
प्रव्यथते प्रव्यथ् pos=v,p=3,n=s,l=lat
तदा तदा pos=i