Original

एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।कम्पितः सहसा तेन वायुनाभिप्रवायता ॥ ५४ ॥

Segmented

एतत् तु महद् आश्चर्यम् यद् अयम् पर्वत-उत्तमः कम्पितः सहसा तेन

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
महद् महत् pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
यद् यत् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
कम्पितः कम्पय् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
तेन तद् pos=n,g=m,c=3,n=s