Original

येन सृष्टः पराभूतो यात्येव न निवर्तते ।परावहो नाम परो वायुः स दुरतिक्रमः ॥ ५२ ॥

Segmented

येन सृष्टः पराभूतो याति एव न निवर्तते परावहो नाम परो वायुः स दुरतिक्रमः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
पराभूतो पराभू pos=va,g=m,c=1,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
एव एव pos=i
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
परावहो परावह pos=n,g=m,c=1,n=s
नाम नाम pos=i
परो पर pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s