Original

यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ।दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥ ५१ ॥

Segmented

यम् समासाद्य वेगेन दिशाम् अन्तम् प्रपेदिरे दक्षस्य दश पुत्राणाम् सहस्राणि प्रजापतेः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
दिशाम् दिश् pos=n,g=f,c=6,n=p
अन्तम् अन्त pos=n,g=m,c=2,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
दश दशन् pos=n,g=f,c=1,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s