Original

सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया ।ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥ ५० ॥

Segmented

सम्यग् अन्वीक्षताम् बुद्ध्या शान्तया अध्यात्म-नित्यया ध्यान-अभ्यास-अभिरामानाम् यो अमृत-त्वाय कल्पते

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
अन्वीक्षताम् अन्वीक्ष् pos=va,g=m,c=6,n=p,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
शान्तया शम् pos=va,g=f,c=3,n=s,f=part
अध्यात्म अध्यात्म pos=n,comp=y
नित्यया नित्य pos=a,g=f,c=3,n=s
ध्यान ध्यान pos=n,comp=y
अभ्यास अभ्यास pos=n,comp=y
अभिरामानाम् अभिराम pos=a,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
अमृत अमृत pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat