Original

शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः ।प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥ ५ ॥

Segmented

शिष्याणाम् वचनम् श्रुत्वा पराशर-सुतः प्रभुः प्रत्युवाच ततो वाक्यम् धर्म-अर्थ-सहितम् हितम्

Analysis

Word Lemma Parse
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पराशर पराशर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s