Original

सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति ।यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥ ४९ ॥

Segmented

सर्व-प्राणभृताम् प्राणान् यो ऽन्तकाले निरस्यति यस्य वर्त्म अनुवर्तेते मृत्यु-वैवस्वतौ उभौ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
निरस्यति निरस् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
अनुवर्तेते अनुवृत् pos=v,p=3,n=d,l=lat
मृत्यु मृत्यु pos=n,comp=y
वैवस्वतौ वैवस्वत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d