Original

दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।योनिरंशुसहस्रस्य येन भाति वसुंधरा ॥ ४७ ॥

Segmented

दूरात् प्रतिहतो यस्मिन्न् एक-रश्मिः दिवाकरः योनिः अंशु-सहस्रस्य येन भाति वसुंधरा

Analysis

Word Lemma Parse
दूरात् दूरात् pos=i
प्रतिहतो प्रतिहन् pos=va,g=m,c=1,n=s,f=part
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
एक एक pos=n,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
अंशु अंशु pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
भाति भा pos=v,p=3,n=s,l=lat
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s