Original

यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा ।पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥ ४६ ॥

Segmented

यस्मिन् पारिप्लवे दिव्या वहन्ति आपः विहायसा पुण्यम् च आकाशगङ्गायाः तोयम् विष्टभ्य तिष्ठति

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=n,c=7,n=s
पारिप्लवे पारिप्लव pos=a,g=m,c=7,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
आपः अप् pos=n,g=m,c=1,n=p
विहायसा विहायस् pos=n,g=n,c=3,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
आकाशगङ्गायाः आकाशगङ्गा pos=n,g=f,c=6,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
विष्टभ्य विष्टम्भ् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat