Original

दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् ।पञ्चमः स महावेगो विवहो नाम मारुतः ॥ ४५ ॥

Segmented

दारुण-उत्पात-संचारः नभसः स्तनयित्नुमान् पञ्चमः स महा-वेगः विवहो नाम मारुतः

Analysis

Word Lemma Parse
दारुण दारुण pos=a,comp=y
उत्पात उत्पात pos=n,comp=y
संचारः संचार pos=n,g=m,c=1,n=s
नभसः नभस् pos=n,g=n,c=6,n=s
स्तनयित्नुमान् स्तनयित्नुमत् pos=a,g=m,c=1,n=s
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
विवहो विवह pos=n,g=m,c=1,n=s
नाम नाम pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s