Original

येन वेगवता रुग्णा रूक्षेणारुजता रसान् ।वायुना विहता मेघा न भवन्ति बलाहकाः ॥ ४४ ॥

Segmented

येन वेगवता रुग्णा रूक्षेन आरुज् रसान् वायुना विहता मेघा न भवन्ति बलाहकाः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
वेगवता वेगवत् pos=a,g=m,c=3,n=s
रुग्णा रुज् pos=va,g=m,c=1,n=p,f=part
रूक्षेन रूक्ष pos=a,g=m,c=3,n=s
आरुज् आरुज् pos=va,g=m,c=3,n=s,f=part
रसान् रस pos=n,g=m,c=2,n=p
वायुना वायु pos=n,g=m,c=3,n=s
विहता विहन् pos=va,g=m,c=1,n=p,f=part
मेघा मेघ pos=n,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
बलाहकाः बलाहक pos=n,g=m,c=1,n=p