Original

योऽसौ वहति देवानां विमानानि विहायसा ।चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥ ४३ ॥

Segmented

यो ऽसौ वहति देवानाम् विमानानि विहायसा चतुर्थः संवहो नाम वायुः स गिरि-मर्दनः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
वहति वह् pos=v,p=3,n=s,l=lat
देवानाम् देव pos=n,g=m,c=6,n=p
विमानानि विमान pos=n,g=n,c=2,n=p
विहायसा विहायस् pos=n,g=n,c=3,n=s
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
संवहो संवह pos=n,g=m,c=1,n=s
नाम नाम pos=i
वायुः वायु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s