Original

संहता येन चाविद्धा भवन्ति नदतां नदाः ।रक्षणार्थाय संभूता मेघत्वमुपयान्ति च ॥ ४२ ॥

Segmented

संहता येन च आविद्धाः भवन्ति नदताम् नदाः रक्षण-अर्थाय सम्भूता मेघ-त्वम् उपयान्ति च

Analysis

Word Lemma Parse
संहता संहन् pos=va,g=m,c=1,n=p,f=part
येन यद् pos=n,g=n,c=3,n=s
pos=i
आविद्धाः आव्यध् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
नदाः नद pos=n,g=m,c=1,n=p
रक्षण रक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
मेघ मेघ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपयान्ति उपया pos=v,p=3,n=p,l=lat
pos=i