Original

समुह्यमाना बहुधा येन नीलाः पृथग्घनाः ।वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥ ४१ ॥

Segmented

समुह्यमाना बहुधा येन नीलाः पृथग् घनाः वर्ष-मोक्ष-कृत-आरम्भाः ते भवन्ति घनाघनाः

Analysis

Word Lemma Parse
समुह्यमाना संवह् pos=va,g=m,c=1,n=p,f=part
बहुधा बहुधा pos=i
येन यद् pos=n,g=m,c=3,n=s
नीलाः नील pos=a,g=m,c=1,n=p
पृथग् पृथक् pos=i
घनाः घन pos=n,g=m,c=1,n=p
वर्ष वर्ष pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
घनाघनाः घनाघन pos=n,g=m,c=1,n=p