Original

शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने ।वेदाननेकधा कर्तुं यदि ते रुचितं विभो ॥ ४ ॥

Segmented

शैलाद् अस्मात् महीम् गन्तुम् काङ्क्षितम् नो महा-मुने वेदान् अनेकधा कर्तुम् यदि ते रुचितम् विभो

Analysis

Word Lemma Parse
शैलाद् शैल pos=n,g=m,c=5,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
महीम् मही pos=n,g=f,c=2,n=s
गन्तुम् गम् pos=vi
काङ्क्षितम् काङ्क्षित pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
अनेकधा अनेकधा pos=i
कर्तुम् कृ pos=vi
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
रुचितम् रुच् pos=va,g=n,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s