Original

यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् ।उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥ ३९ ॥

Segmented

यः चतुर्भ्यः समुद्रेभ्यो वायुः धारयते जलम् उद्धृत्य आददते च अपः जीमूतेभ्यो ऽम्बरे ऽनिलः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
चतुर्भ्यः चतुर् pos=n,g=m,c=5,n=p
समुद्रेभ्यो समुद्र pos=n,g=m,c=5,n=p
वायुः वायु pos=n,g=m,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
जलम् जल pos=n,g=n,c=2,n=s
उद्धृत्य उद्धृ pos=vi
आददते आदा pos=v,p=3,n=p,l=lat
pos=i
अपः अप् pos=n,g=m,c=2,n=p
जीमूतेभ्यो जीमूत pos=n,g=m,c=5,n=p
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s