Original

उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः ॥ ३८ ॥

Segmented

उदयम् ज्योतिषाम् शश्वत् सोम-आदीनाम् करोति यः अन्तः देहेषु च उदानम् यम् वदन्ति महा-ऋषयः

Analysis

Word Lemma Parse
उदयम् उदय pos=n,g=m,c=2,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
शश्वत् शश्वत् pos=i
सोम सोम pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
अन्तः अन्तर् pos=i
देहेषु देह pos=n,g=m,c=7,n=p
pos=i
उदानम् उदान pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p