Original

अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ।आवहो नाम संवाति द्वितीयः श्वसनो नदन् ॥ ३७ ॥

Segmented

अम्बरे स्नेहम् अभ्रेभ्यस् च उत्तम-द्युतिः आवहो नाम संवाति द्वितीयः श्वसनो नदन्

Analysis

Word Lemma Parse
अम्बरे अम्बर pos=n,g=n,c=7,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
अभ्रेभ्यस् अभ्र pos=n,g=n,c=5,n=p
pos=i
उत्तम उत्तम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
आवहो आवह pos=n,g=m,c=1,n=s
नाम नाम pos=i
संवाति संवा pos=v,p=3,n=s,l=lat
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
श्वसनो श्वसन pos=n,g=m,c=1,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part