Original

प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः ।प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥ ३६ ॥

Segmented

प्रेरयति अभ्र-संघातान् धूम-जाम् च ऊष्म-जाम् च यः प्रथमः प्रथमे मार्गे प्रवहो नाम सो ऽनिलः

Analysis

Word Lemma Parse
प्रेरयति प्रेरय् pos=v,p=3,n=s,l=lat
अभ्र अभ्र pos=n,comp=y
संघातान् संघात pos=n,g=m,c=2,n=p
धूम धूम pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
pos=i
ऊष्म ऊष्मन् pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
प्रथमे प्रथम pos=a,g=m,c=7,n=s
मार्गे मार्ग pos=n,g=m,c=7,n=s
प्रवहो प्रवह pos=n,g=m,c=1,n=s
नाम नाम pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s