Original

प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ।प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥ ३५ ॥

Segmented

प्राणिनाम् सर्वतो वायुः चेष्टाः वर्तयते पृथक् प्राणनात् च एव भूतानाम् प्राण इति अभिधीयते

Analysis

Word Lemma Parse
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
सर्वतो सर्वतस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
वर्तयते वर्तय् pos=v,p=3,n=s,l=lat
पृथक् पृथक् pos=i
प्राणनात् प्राणन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्राण प्राण pos=n,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat