Original

अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः ।पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥ ३४ ॥

Segmented

अनपत्यो ऽभवत् प्राणो दुर्धर्षः शत्रु-तापनः पृथक् कर्माणि तेषाम् तु प्रवक्ष्यामि यथातथम्

Analysis

Word Lemma Parse
अनपत्यो अनपत्य pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्राणो प्राण pos=n,g=m,c=1,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
पृथक् पृथक् pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यथातथम् यथातथ pos=a,g=n,c=2,n=s