Original

उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः ।अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् ॥ ३३ ॥

Segmented

उदानः तस्य पुत्रो ऽभूद् व्यानः तस्य अभवत् सुतः अपानः च ततो ज्ञेयः प्राणः च अपि ततः परम्

Analysis

Word Lemma Parse
उदानः उदान pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
व्यानः व्यान pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
अपानः अपान pos=n,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
प्राणः प्राण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ततः ततस् pos=i
परम् परम् pos=i