Original

तत्र देवगणाः साध्याः समभूवन्महाबलाः ।तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥ ३२ ॥

Segmented

तत्र देव-गणाः साध्याः समभूवन् महा-बलाः तेषाम् अपि अभवत् पुत्रः समानो नाम दुर्जयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
साध्याः साध्य pos=n,g=m,c=1,n=p
समभूवन् सम्भू pos=v,p=3,n=p,l=lun
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समानो समान pos=n,g=m,c=1,n=s
नाम नाम pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s