Original

पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः ।सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥ ३१ ॥

Segmented

पृथिव्याम् अन्तरिक्षे च यत्र संवान्ति वायवः सप्ता एते वायु-मार्गाः वै तान् निबोध अनुपूर्वशस्

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
यत्र यत्र pos=i
संवान्ति संवा pos=v,p=3,n=p,l=lat
वायवः वायु pos=n,g=m,c=1,n=p
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
मार्गाः मार्ग pos=n,g=m,c=1,n=p
वै वै pos=i
तान् तद् pos=n,g=m,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
अनुपूर्वशस् अनुपूर्वशस् pos=i