Original

देवयानचरो विष्णोः पितृयानश्च तामसः ।द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥ ३० ॥

Segmented

देव-यान-चरः विष्णोः पितृ-यानः च तामसः द्वौ एतौ प्रेत्य पन्थानौ दिवम् च अधस् च गच्छतः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
यान यान pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
पितृ पितृ pos=n,comp=y
यानः यान pos=n,g=m,c=1,n=s
pos=i
तामसः तामस pos=a,g=m,c=1,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
प्रेत्य प्रे pos=vi
पन्थानौ पथिन् pos=n,g=,c=1,n=d
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i
अधस् अधस् pos=i
pos=i
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part