Original

अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः ।विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥ ३ ॥

Segmented

अन्योन्यम् च सभाज्य एवम् सु प्रीत-मनसः पुनः विज्ञापयन्ति स्म गुरुम् पुनः वाक्य-विशारदाः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
सभाज्य सभाजय् pos=vi
एवम् एवम् pos=i
सु सु pos=i
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
विज्ञापयन्ति विज्ञापय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
वाक्य वाक्य pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p