Original

दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः ।तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः ॥ २८ ॥

Segmented

दिव्यम् ते चक्षुः उत्पन्नम् स्वस्थम् ते निर्मलम् मनः तमसा रजसा च अपि त्यक्तः सत्त्वे व्यवस्थितः

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
स्वस्थम् स्वस्थ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
त्यक्तः त्यज् pos=va,g=m,c=1,n=s,f=part
सत्त्वे सत्त्व pos=n,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part