Original

शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ।अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥ २७ ॥

Segmented

शुकस्य एतत् वचः श्रुत्वा व्यासः परम-विस्मितः अनध्याय-निमित्ते ऽस्मिन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
शुकस्य शुक pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यासः व्यास pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
अनध्याय अनध्याय pos=n,comp=y
निमित्ते निमित्त pos=n,g=n,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=n,c=7,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan