Original

अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् ।आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥ २६ ॥

Segmented

अपृच्छत् पितरम् ब्रह्मन् कुतो वायुः अभूद् अयम् आख्यातुम् अर्हति भवान् वायोः सर्वम् विचेष्टितम्

Analysis

Word Lemma Parse
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कुतो कुतस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
अयम् इदम् pos=n,g=m,c=1,n=s
आख्यातुम् आख्या pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s